वेथमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेथमानः
वेथमानौ
वेथमानाः
సంబోధన
वेथमान
वेथमानौ
वेथमानाः
ద్వితీయా
वेथमानम्
वेथमानौ
वेथमानान्
తృతీయా
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
చతుర్థీ
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
పంచమీ
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
షష్ఠీ
वेथमानस्य
वेथमानयोः
वेथमानानाम्
సప్తమీ
वेथमाने
वेथमानयोः
वेथमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेथमानः
वेथमानौ
वेथमानाः
సంబోధన
वेथमान
वेथमानौ
वेथमानाः
ద్వితీయా
वेथमानम्
वेथमानौ
वेथमानान्
తృతీయా
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
చతుర్థీ
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
పంచమీ
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
షష్ఠీ
वेथमानस्य
वेथमानयोः
वेथमानानाम्
సప్తమీ
वेथमाने
वेथमानयोः
वेथमानेषु


ఇతరులు