Declension of वेतसकीया
(Feminine)
Singular
Dual
Plural
Nominative
वेतसकीया
वेतसकीये
वेतसकीयाः
Vocative
वेतसकीये
वेतसकीये
वेतसकीयाः
Accusative
वेतसकीयाम्
वेतसकीये
वेतसकीयाः
Instrumental
वेतसकीयया
वेतसकीयाभ्याम्
वेतसकीयाभिः
Dative
वेतसकीयायै
वेतसकीयाभ्याम्
वेतसकीयाभ्यः
Ablative
वेतसकीयायाः
वेतसकीयाभ्याम्
वेतसकीयाभ्यः
Genitive
वेतसकीयायाः
वेतसकीययोः
वेतसकीयानाम्
Locative
वेतसकीयायाम्
वेतसकीययोः
वेतसकीयासु
Sing.
Dual
Plu.
Nomin.
वेतसकीया
वेतसकीये
वेतसकीयाः
Vocative
वेतसकीये
वेतसकीये
वेतसकीयाः
Accus.
वेतसकीयाम्
वेतसकीये
वेतसकीयाः
Instrum.
वेतसकीयया
वेतसकीयाभ्याम्
वेतसकीयाभिः
Dative
वेतसकीयायै
वेतसकीयाभ्याम्
वेतसकीयाभ्यः
Ablative
वेतसकीयायाः
वेतसकीयाभ्याम्
वेतसकीयाभ्यः
Genitive
वेतसकीयायाः
वेतसकीययोः
वेतसकीयानाम्
Locative
वेतसकीयायाम्
वेतसकीययोः
वेतसकीयासु
Others