वेतसकीय শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वेतसकीयः
वेतसकीयौ
वेतसकीयाः
সম্বোধন
वेतसकीय
वेतसकीयौ
वेतसकीयाः
দ্বিতীয়া
वेतसकीयम्
वेतसकीयौ
वेतसकीयान्
তৃতীয়া
वेतसकीयेन
वेतसकीयाभ्याम्
वेतसकीयैः
চতুর্থী
वेतसकीयाय
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
পঞ্চমী
वेतसकीयात् / वेतसकीयाद्
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
ষষ্ঠী
वेतसकीयस्य
वेतसकीययोः
वेतसकीयानाम्
সপ্তমী
वेतसकीये
वेतसकीययोः
वेतसकीयेषु
এক
দ্বিবচন
বহু.
প্রথমা
वेतसकीयः
वेतसकीयौ
वेतसकीयाः
সম্বোধন
वेतसकीय
वेतसकीयौ
वेतसकीयाः
দ্বিতীয়া
वेतसकीयम्
वेतसकीयौ
वेतसकीयान्
তৃতীয়া
वेतसकीयेन
वेतसकीयाभ्याम्
वेतसकीयैः
চতুর্থী
वेतसकीयाय
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
পঞ্চমী
वेतसकीयात् / वेतसकीयाद्
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
ষষ্ঠী
वेतसकीयस्य
वेतसकीययोः
वेतसकीयानाम्
সপ্তমী
वेतसकीये
वेतसकीययोः
वेतसकीयेषु
অন্যান্য