वेतव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वेतव्यः
वेतव्यौ
वेतव्याः
সম্বোধন
वेतव्य
वेतव्यौ
वेतव्याः
দ্বিতীয়া
वेतव्यम्
वेतव्यौ
वेतव्यान्
তৃতীয়া
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
চতুর্থী
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
পঞ্চমী
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
ষষ্ঠী
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
সপ্তমী
वेतव्ये
वेतव्ययोः
वेतव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
वेतव्यः
वेतव्यौ
वेतव्याः
সম্বোধন
वेतव्य
वेतव्यौ
वेतव्याः
দ্বিতীয়া
वेतव्यम्
वेतव्यौ
वेतव्यान्
তৃতীয়া
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
চতুর্থী
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
পঞ্চমী
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
ষষ্ঠী
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
সপ্তমী
वेतव्ये
वेतव्ययोः
वेतव्येषु
অন্যান্য