Declension of वेणु

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
वेणुः
वेणू
वेणवः
Vocative
वेणो
वेणू
वेणवः
Accusative
वेणुम्
वेणू
वेणून्
Instrumental
वेणुना
वेणुभ्याम्
वेणुभिः
Dative
वेणवे
वेणुभ्याम्
वेणुभ्यः
Ablative
वेणोः
वेणुभ्याम्
वेणुभ्यः
Genitive
वेणोः
वेण्वोः
वेणूनाम्
Locative
वेणौ
वेण्वोः
वेणुषु
 
Sing.
Dual
Plu.
Nomin.
वेणुः
वेणू
वेणवः
Vocative
वेणो
वेणू
वेणवः
Accus.
वेणुम्
वेणू
वेणून्
Instrum.
वेणुना
वेणुभ्याम्
वेणुभिः
Dative
वेणवे
वेणुभ्याम्
वेणुभ्यः
Ablative
वेणोः
वेणुभ्याम्
वेणुभ्यः
Genitive
वेणोः
वेण्वोः
वेणूनाम्
Locative
वेणौ
वेण्वोः
वेणुषु