Declension of वेणमाना
(Feminine)
Singular
Dual
Plural
Nominative
वेणमाना
वेणमाने
वेणमानाः
Vocative
वेणमाने
वेणमाने
वेणमानाः
Accusative
वेणमानाम्
वेणमाने
वेणमानाः
Instrumental
वेणमानया
वेणमानाभ्याम्
वेणमानाभिः
Dative
वेणमानायै
वेणमानाभ्याम्
वेणमानाभ्यः
Ablative
वेणमानायाः
वेणमानाभ्याम्
वेणमानाभ्यः
Genitive
वेणमानायाः
वेणमानयोः
वेणमानानाम्
Locative
वेणमानायाम्
वेणमानयोः
वेणमानासु
Sing.
Dual
Plu.
Nomin.
वेणमाना
वेणमाने
वेणमानाः
Vocative
वेणमाने
वेणमाने
वेणमानाः
Accus.
वेणमानाम्
वेणमाने
वेणमानाः
Instrum.
वेणमानया
वेणमानाभ्याम्
वेणमानाभिः
Dative
वेणमानायै
वेणमानाभ्याम्
वेणमानाभ्यः
Ablative
वेणमानायाः
वेणमानाभ्याम्
वेणमानाभ्यः
Genitive
वेणमानायाः
वेणमानयोः
वेणमानानाम्
Locative
वेणमानायाम्
वेणमानयोः
वेणमानासु
Others