वेणमान శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेणमानः
वेणमानौ
वेणमानाः
సంబోధన
वेणमान
वेणमानौ
वेणमानाः
ద్వితీయా
वेणमानम्
वेणमानौ
वेणमानान्
తృతీయా
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
చతుర్థీ
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
పంచమీ
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
షష్ఠీ
वेणमानस्य
वेणमानयोः
वेणमानानाम्
సప్తమీ
वेणमाने
वेणमानयोः
वेणमानेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेणमानः
वेणमानौ
वेणमानाः
సంబోధన
वेणमान
वेणमानौ
वेणमानाः
ద్వితీయా
वेणमानम्
वेणमानौ
वेणमानान्
తృతీయా
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
చతుర్థీ
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
పంచమీ
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
షష్ఠీ
वेणमानस्य
वेणमानयोः
वेणमानानाम्
సప్తమీ
वेणमाने
वेणमानयोः
वेणमानेषु
ఇతరులు