Declension of वेणमान
(Masculine)
Singular
Dual
Plural
Nominative
वेणमानः
वेणमानौ
वेणमानाः
Vocative
वेणमान
वेणमानौ
वेणमानाः
Accusative
वेणमानम्
वेणमानौ
वेणमानान्
Instrumental
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
Dative
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
Ablative
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
Genitive
वेणमानस्य
वेणमानयोः
वेणमानानाम्
Locative
वेणमाने
वेणमानयोः
वेणमानेषु
Sing.
Dual
Plu.
Nomin.
वेणमानः
वेणमानौ
वेणमानाः
Vocative
वेणमान
वेणमानौ
वेणमानाः
Accus.
वेणमानम्
वेणमानौ
वेणमानान्
Instrum.
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
Dative
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
Ablative
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
Genitive
वेणमानस्य
वेणमानयोः
वेणमानानाम्
Locative
वेणमाने
वेणमानयोः
वेणमानेषु
Others