Declension of वेणनीया
(Feminine)
Singular
Dual
Plural
Nominative
वेणनीया
वेणनीये
वेणनीयाः
Vocative
वेणनीये
वेणनीये
वेणनीयाः
Accusative
वेणनीयाम्
वेणनीये
वेणनीयाः
Instrumental
वेणनीयया
वेणनीयाभ्याम्
वेणनीयाभिः
Dative
वेणनीयायै
वेणनीयाभ्याम्
वेणनीयाभ्यः
Ablative
वेणनीयायाः
वेणनीयाभ्याम्
वेणनीयाभ्यः
Genitive
वेणनीयायाः
वेणनीययोः
वेणनीयानाम्
Locative
वेणनीयायाम्
वेणनीययोः
वेणनीयासु
Sing.
Dual
Plu.
Nomin.
वेणनीया
वेणनीये
वेणनीयाः
Vocative
वेणनीये
वेणनीये
वेणनीयाः
Accus.
वेणनीयाम्
वेणनीये
वेणनीयाः
Instrum.
वेणनीयया
वेणनीयाभ्याम्
वेणनीयाभिः
Dative
वेणनीयायै
वेणनीयाभ्याम्
वेणनीयाभ्यः
Ablative
वेणनीयायाः
वेणनीयाभ्याम्
वेणनीयाभ्यः
Genitive
वेणनीयायाः
वेणनीययोः
वेणनीयानाम्
Locative
वेणनीयायाम्
वेणनीययोः
वेणनीयासु
Others