Declension of वेणनीय

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
वेणनीयम्
वेणनीये
वेणनीयानि
Vocative
वेणनीय
वेणनीये
वेणनीयानि
Accusative
वेणनीयम्
वेणनीये
वेणनीयानि
Instrumental
वेणनीयेन
वेणनीयाभ्याम्
वेणनीयैः
Dative
वेणनीयाय
वेणनीयाभ्याम्
वेणनीयेभ्यः
Ablative
वेणनीयात् / वेणनीयाद्
वेणनीयाभ्याम्
वेणनीयेभ्यः
Genitive
वेणनीयस्य
वेणनीययोः
वेणनीयानाम्
Locative
वेणनीये
वेणनीययोः
वेणनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेणनीयम्
वेणनीये
वेणनीयानि
Vocative
वेणनीय
वेणनीये
वेणनीयानि
Accus.
वेणनीयम्
वेणनीये
वेणनीयानि
Instrum.
वेणनीयेन
वेणनीयाभ्याम्
वेणनीयैः
Dative
वेणनीयाय
वेणनीयाभ्याम्
वेणनीयेभ्यः
Ablative
वेणनीयात् / वेणनीयाद्
वेणनीयाभ्याम्
वेणनीयेभ्यः
Genitive
वेणनीयस्य
वेणनीययोः
वेणनीयानाम्
Locative
वेणनीये
वेणनीययोः
वेणनीयेषु


Others