Declension of वेणनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेणनीयः
वेणनीयौ
वेणनीयाः
Vocative
वेणनीय
वेणनीयौ
वेणनीयाः
Accusative
वेणनीयम्
वेणनीयौ
वेणनीयान्
Instrumental
वेणनीयेन
वेणनीयाभ्याम्
वेणनीयैः
Dative
वेणनीयाय
वेणनीयाभ्याम्
वेणनीयेभ्यः
Ablative
वेणनीयात् / वेणनीयाद्
वेणनीयाभ्याम्
वेणनीयेभ्यः
Genitive
वेणनीयस्य
वेणनीययोः
वेणनीयानाम्
Locative
वेणनीये
वेणनीययोः
वेणनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेणनीयः
वेणनीयौ
वेणनीयाः
Vocative
वेणनीय
वेणनीयौ
वेणनीयाः
Accus.
वेणनीयम्
वेणनीयौ
वेणनीयान्
Instrum.
वेणनीयेन
वेणनीयाभ्याम्
वेणनीयैः
Dative
वेणनीयाय
वेणनीयाभ्याम्
वेणनीयेभ्यः
Ablative
वेणनीयात् / वेणनीयाद्
वेणनीयाभ्याम्
वेणनीयेभ्यः
Genitive
वेणनीयस्य
वेणनीययोः
वेणनीयानाम्
Locative
वेणनीये
वेणनीययोः
वेणनीयेषु


Others