Declension of वेटक
(Neuter)
Singular
Dual
Plural
Nominative
वेटकम्
वेटके
वेटकानि
Vocative
वेटक
वेटके
वेटकानि
Accusative
वेटकम्
वेटके
वेटकानि
Instrumental
वेटकेन
वेटकाभ्याम्
वेटकैः
Dative
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
Ablative
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
Genitive
वेटकस्य
वेटकयोः
वेटकानाम्
Locative
वेटके
वेटकयोः
वेटकेषु
Sing.
Dual
Plu.
Nomin.
वेटकम्
वेटके
वेटकानि
Vocative
वेटक
वेटके
वेटकानि
Accus.
वेटकम्
वेटके
वेटकानि
Instrum.
वेटकेन
वेटकाभ्याम्
वेटकैः
Dative
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
Ablative
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
Genitive
वेटकस्य
वेटकयोः
वेटकानाम्
Locative
वेटके
वेटकयोः
वेटकेषु
Others