वेट శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेटः
वेटौ
वेटाः
సంబోధన
वेट
वेटौ
वेटाः
ద్వితీయా
वेटम्
वेटौ
वेटान्
తృతీయా
वेटेन
वेटाभ्याम्
वेटैः
చతుర్థీ
वेटाय
वेटाभ्याम्
वेटेभ्यः
పంచమీ
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
షష్ఠీ
वेटस्य
वेटयोः
वेटानाम्
సప్తమీ
वेटे
वेटयोः
वेटेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेटः
वेटौ
वेटाः
సంబోధన
वेट
वेटौ
वेटाः
ద్వితీయా
वेटम्
वेटौ
वेटान्
తృతీయా
वेटेन
वेटाभ्याम्
वेटैः
చతుర్థీ
वेटाय
वेटाभ्याम्
वेटेभ्यः
పంచమీ
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
షష్ఠీ
वेटस्य
वेटयोः
वेटानाम्
సప్తమీ
वेटे
वेटयोः
वेटेषु