वेजितव्या శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेजितव्या
वेजितव्ये
वेजितव्याः
సంబోధన
वेजितव्ये
वेजितव्ये
वेजितव्याः
ద్వితీయా
वेजितव्याम्
वेजितव्ये
वेजितव्याः
తృతీయా
वेजितव्यया
वेजितव्याभ्याम्
वेजितव्याभिः
చతుర్థీ
वेजितव्यायै
वेजितव्याभ्याम्
वेजितव्याभ्यः
పంచమీ
वेजितव्यायाः
वेजितव्याभ्याम्
वेजितव्याभ्यः
షష్ఠీ
वेजितव्यायाः
वेजितव्ययोः
वेजितव्यानाम्
సప్తమీ
वेजितव्यायाम्
वेजितव्ययोः
वेजितव्यासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेजितव्या
वेजितव्ये
वेजितव्याः
సంబోధన
वेजितव्ये
वेजितव्ये
वेजितव्याः
ద్వితీయా
वेजितव्याम्
वेजितव्ये
वेजितव्याः
తృతీయా
वेजितव्यया
वेजितव्याभ्याम्
वेजितव्याभिः
చతుర్థీ
वेजितव्यायै
वेजितव्याभ्याम्
वेजितव्याभ्यः
పంచమీ
वेजितव्यायाः
वेजितव्याभ्याम्
वेजितव्याभ्यः
షష్ఠీ
वेजितव्यायाः
वेजितव्ययोः
वेजितव्यानाम्
సప్తమీ
वेजितव्यायाम्
वेजितव्ययोः
वेजितव्यासु


ఇతరులు