Declension of वेच्छिता
(Feminine)
Singular
Dual
Plural
Nominative
वेच्छिता
वेच्छिते
वेच्छिताः
Vocative
वेच्छिते
वेच्छिते
वेच्छिताः
Accusative
वेच्छिताम्
वेच्छिते
वेच्छिताः
Instrumental
वेच्छितया
वेच्छिताभ्याम्
वेच्छिताभिः
Dative
वेच्छितायै
वेच्छिताभ्याम्
वेच्छिताभ्यः
Ablative
वेच्छितायाः
वेच्छिताभ्याम्
वेच्छिताभ्यः
Genitive
वेच्छितायाः
वेच्छितयोः
वेच्छितानाम्
Locative
वेच्छितायाम्
वेच्छितयोः
वेच्छितासु
Sing.
Dual
Plu.
Nomin.
वेच्छिता
वेच्छिते
वेच्छिताः
Vocative
वेच्छिते
वेच्छिते
वेच्छिताः
Accus.
वेच्छिताम्
वेच्छिते
वेच्छिताः
Instrum.
वेच्छितया
वेच्छिताभ्याम्
वेच्छिताभिः
Dative
वेच्छितायै
वेच्छिताभ्याम्
वेच्छिताभ्यः
Ablative
वेच्छितायाः
वेच्छिताभ्याम्
वेच्छिताभ्यः
Genitive
वेच्छितायाः
वेच्छितयोः
वेच्छितानाम्
Locative
वेच्छितायाम्
वेच्छितयोः
वेच्छितासु
Others