Declension of वेच्छयितव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेच्छयितव्यः
वेच्छयितव्यौ
वेच्छयितव्याः
Vocative
वेच्छयितव्य
वेच्छयितव्यौ
वेच्छयितव्याः
Accusative
वेच्छयितव्यम्
वेच्छयितव्यौ
वेच्छयितव्यान्
Instrumental
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
Dative
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
Ablative
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
Genitive
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
Locative
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु
Sing.
Dual
Plu.
Nomin.
वेच्छयितव्यः
वेच्छयितव्यौ
वेच्छयितव्याः
Vocative
वेच्छयितव्य
वेच्छयितव्यौ
वेच्छयितव्याः
Accus.
वेच्छयितव्यम्
वेच्छयितव्यौ
वेच्छयितव्यान्
Instrum.
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
Dative
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
Ablative
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
Genitive
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
Locative
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु
Others