वेच्छयमान শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
সম্বোধন
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
দ্বিতীয়া
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
তৃতীয়া
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
চতুর্থী
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
পঞ্চমী
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
ষষ্ঠী
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
সপ্তমী
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु
এক
দ্বিবচন
বহু.
প্রথমা
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
সম্বোধন
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
দ্বিতীয়া
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
তৃতীয়া
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
চতুর্থী
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
পঞ্চমী
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
ষষ্ঠী
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
সপ্তমী
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु
অন্যান্য