Declension of वेच्छयमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
Vocative
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
Accusative
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
Instrumental
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
Dative
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
Ablative
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
Genitive
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
Locative
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु
 
Sing.
Dual
Plu.
Nomin.
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
Vocative
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
Accus.
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
Instrum.
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
Dative
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
Ablative
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
Genitive
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
Locative
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु


Others