वेच्छमान శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेच्छमानः
वेच्छमानौ
वेच्छमानाः
సంబోధన
वेच्छमान
वेच्छमानौ
वेच्छमानाः
ద్వితీయా
वेच्छमानम्
वेच्छमानौ
वेच्छमानान्
తృతీయా
वेच्छमानेन
वेच्छमानाभ्याम्
वेच्छमानैः
చతుర్థీ
वेच्छमानाय
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
పంచమీ
वेच्छमानात् / वेच्छमानाद्
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
షష్ఠీ
वेच्छमानस्य
वेच्छमानयोः
वेच्छमानानाम्
సప్తమీ
वेच्छमाने
वेच्छमानयोः
वेच्छमानेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेच्छमानः
वेच्छमानौ
वेच्छमानाः
సంబోధన
वेच्छमान
वेच्छमानौ
वेच्छमानाः
ద్వితీయా
वेच्छमानम्
वेच्छमानौ
वेच्छमानान्
తృతీయా
वेच्छमानेन
वेच्छमानाभ्याम्
वेच्छमानैः
చతుర్థీ
वेच्छमानाय
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
పంచమీ
वेच्छमानात् / वेच्छमानाद्
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
షష్ఠీ
वेच्छमानस्य
वेच्छमानयोः
वेच्छमानानाम्
సప్తమీ
वेच्छमाने
वेच्छमानयोः
वेच्छमानेषु
ఇతరులు