वेचनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेचनीयः
वेचनीयौ
वेचनीयाः
సంబోధన
वेचनीय
वेचनीयौ
वेचनीयाः
ద్వితీయా
वेचनीयम्
वेचनीयौ
वेचनीयान्
తృతీయా
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
చతుర్థీ
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
పంచమీ
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
షష్ఠీ
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
సప్తమీ
वेचनीये
वेचनीययोः
वेचनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेचनीयः
वेचनीयौ
वेचनीयाः
సంబోధన
वेचनीय
वेचनीयौ
वेचनीयाः
ద్వితీయా
वेचनीयम्
वेचनीयौ
वेचनीयान्
తృతీయా
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
చతుర్థీ
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
పంచమీ
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
షష్ఠీ
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
సప్తమీ
वेचनीये
वेचनीययोः
वेचनीयेषु
ఇతరులు