वेचनीय শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेचनीयः
वेचनीयौ
वेचनीयाः
সম্বোধন
वेचनीय
वेचनीयौ
वेचनीयाः
দ্বিতীয়া
वेचनीयम्
वेचनीयौ
वेचनीयान्
তৃতীয়া
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
চতুর্থী
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
পঞ্চমী
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
ষষ্ঠী
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
সপ্তমী
वेचनीये
वेचनीययोः
वेचनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेचनीयः
वेचनीयौ
वेचनीयाः
সম্বোধন
वेचनीय
वेचनीयौ
वेचनीयाः
দ্বিতীয়া
वेचनीयम्
वेचनीयौ
वेचनीयान्
তৃতীয়া
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
চতুর্থী
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
পঞ্চমী
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
ষষ্ঠী
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
সপ্তমী
वेचनीये
वेचनीययोः
वेचनीयेषु


অন্যান্য