वेचक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेचकः
वेचकौ
वेचकाः
సంబోధన
वेचक
वेचकौ
वेचकाः
ద్వితీయా
वेचकम्
वेचकौ
वेचकान्
తృతీయా
वेचकेन
वेचकाभ्याम्
वेचकैः
చతుర్థీ
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
పంచమీ
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
షష్ఠీ
वेचकस्य
वेचकयोः
वेचकानाम्
సప్తమీ
वेचके
वेचकयोः
वेचकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेचकः
वेचकौ
वेचकाः
సంబోధన
वेचक
वेचकौ
वेचकाः
ద్వితీయా
वेचकम्
वेचकौ
वेचकान्
తృతీయా
वेचकेन
वेचकाभ्याम्
वेचकैः
చతుర్థీ
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
పంచమీ
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
షష్ఠీ
वेचकस्य
वेचकयोः
वेचकानाम्
సప్తమీ
वेचके
वेचकयोः
वेचकेषु


ఇతరులు