Declension of वेग

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
वेगः
वेगौ
वेगाः
Vocative
वेग
वेगौ
वेगाः
Accusative
वेगम्
वेगौ
वेगान्
Instrumental
वेगेन
वेगाभ्याम्
वेगैः
Dative
वेगाय
वेगाभ्याम्
वेगेभ्यः
Ablative
वेगात् / वेगाद्
वेगाभ्याम्
वेगेभ्यः
Genitive
वेगस्य
वेगयोः
वेगानाम्
Locative
वेगे
वेगयोः
वेगेषु
 
Sing.
Dual
Plu.
Nomin.
वेगः
वेगौ
वेगाः
Vocative
वेग
वेगौ
वेगाः
Accus.
वेगम्
वेगौ
वेगान्
Instrum.
वेगेन
वेगाभ्याम्
वेगैः
Dative
वेगाय
वेगाभ्याम्
वेगेभ्यः
Ablative
वेगात् / वेगाद्
वेगाभ्याम्
वेगेभ्यः
Genitive
वेगस्य
वेगयोः
वेगानाम्
Locative
वेगे
वेगयोः
वेगेषु