Declension of वृह्य
(Masculine)
Singular
Dual
Plural
Nominative
वृह्यः
वृह्यौ
वृह्याः
Vocative
वृह्य
वृह्यौ
वृह्याः
Accusative
वृह्यम्
वृह्यौ
वृह्यान्
Instrumental
वृह्येण
वृह्याभ्याम्
वृह्यैः
Dative
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
Ablative
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
Genitive
वृह्यस्य
वृह्ययोः
वृह्याणाम्
Locative
वृह्ये
वृह्ययोः
वृह्येषु
Sing.
Dual
Plu.
Nomin.
वृह्यः
वृह्यौ
वृह्याः
Vocative
वृह्य
वृह्यौ
वृह्याः
Accus.
वृह्यम्
वृह्यौ
वृह्यान्
Instrum.
वृह्येण
वृह्याभ्याम्
वृह्यैः
Dative
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
Ablative
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
Genitive
वृह्यस्य
वृह्ययोः
वृह्याणाम्
Locative
वृह्ये
वृह्ययोः
वृह्येषु
Others