वृषगण శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृषगणः
वृषगणौ
वृषगणाः
సంబోధన
वृषगण
वृषगणौ
वृषगणाः
ద్వితీయా
वृषगणम्
वृषगणौ
वृषगणान्
తృతీయా
वृषगणेन
वृषगणाभ्याम्
वृषगणैः
చతుర్థీ
वृषगणाय
वृषगणाभ्याम्
वृषगणेभ्यः
పంచమీ
वृषगणात् / वृषगणाद्
वृषगणाभ्याम्
वृषगणेभ्यः
షష్ఠీ
वृषगणस्य
वृषगणयोः
वृषगणानाम्
సప్తమీ
वृषगणे
वृषगणयोः
वृषगणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वृषगणः
वृषगणौ
वृषगणाः
సంబోధన
वृषगण
वृषगणौ
वृषगणाः
ద్వితీయా
वृषगणम्
वृषगणौ
वृषगणान्
తృతీయా
वृषगणेन
वृषगणाभ्याम्
वृषगणैः
చతుర్థీ
वृषगणाय
वृषगणाभ्याम्
वृषगणेभ्यः
పంచమీ
वृषगणात् / वृषगणाद्
वृषगणाभ्याम्
वृषगणेभ्यः
షష్ఠీ
वृषगणस्य
वृषगणयोः
वृषगणानाम्
సప్తమీ
वृषगणे
वृषगणयोः
वृषगणेषु