Declension of वृष

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
वृषम्
वृषे
वृषाणि
Vocative
वृष
वृषे
वृषाणि
Accusative
वृषम्
वृषे
वृषाणि
Instrumental
वृषेण
वृषाभ्याम्
वृषैः
Dative
वृषाय
वृषाभ्याम्
वृषेभ्यः
Ablative
वृषात् / वृषाद्
वृषाभ्याम्
वृषेभ्यः
Genitive
वृषस्य
वृषयोः
वृषाणाम्
Locative
वृषे
वृषयोः
वृषेषु
 
Sing.
Dual
Plu.
Nomin.
वृषम्
वृषे
वृषाणि
Vocative
वृष
वृषे
वृषाणि
Accus.
वृषम्
वृषे
वृषाणि
Instrum.
वृषेण
वृषाभ्याम्
वृषैः
Dative
वृषाय
वृषाभ्याम्
वृषेभ्यः
Ablative
वृषात् / वृषाद्
वृषाभ्याम्
वृषेभ्यः
Genitive
वृषस्य
वृषयोः
वृषाणाम्
Locative
वृषे
वृषयोः
वृषेषु


Others