Declension of वृश्चिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
वृश्चिकः
वृश्चिकौ
वृश्चिकाः
Vocative
वृश्चिक
वृश्चिकौ
वृश्चिकाः
Accusative
वृश्चिकम्
वृश्चिकौ
वृश्चिकान्
Instrumental
वृश्चिकेन
वृश्चिकाभ्याम्
वृश्चिकैः
Dative
वृश्चिकाय
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
Ablative
वृश्चिकात् / वृश्चिकाद्
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
Genitive
वृश्चिकस्य
वृश्चिकयोः
वृश्चिकानाम्
Locative
वृश्चिके
वृश्चिकयोः
वृश्चिकेषु
 
Sing.
Dual
Plu.
Nomin.
वृश्चिकः
वृश्चिकौ
वृश्चिकाः
Vocative
वृश्चिक
वृश्चिकौ
वृश्चिकाः
Accus.
वृश्चिकम्
वृश्चिकौ
वृश्चिकान्
Instrum.
वृश्चिकेन
वृश्चिकाभ्याम्
वृश्चिकैः
Dative
वृश्चिकाय
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
Ablative
वृश्चिकात् / वृश्चिकाद्
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
Genitive
वृश्चिकस्य
वृश्चिकयोः
वृश्चिकानाम्
Locative
वृश्चिके
वृश्चिकयोः
वृश्चिकेषु