Declension of वृशित
(Masculine)
Singular
Dual
Plural
Nominative
वृशितः
वृशितौ
वृशिताः
Vocative
वृशित
वृशितौ
वृशिताः
Accusative
वृशितम्
वृशितौ
वृशितान्
Instrumental
वृशितेन
वृशिताभ्याम्
वृशितैः
Dative
वृशिताय
वृशिताभ्याम्
वृशितेभ्यः
Ablative
वृशितात् / वृशिताद्
वृशिताभ्याम्
वृशितेभ्यः
Genitive
वृशितस्य
वृशितयोः
वृशितानाम्
Locative
वृशिते
वृशितयोः
वृशितेषु
Sing.
Dual
Plu.
Nomin.
वृशितः
वृशितौ
वृशिताः
Vocative
वृशित
वृशितौ
वृशिताः
Accus.
वृशितम्
वृशितौ
वृशितान्
Instrum.
वृशितेन
वृशिताभ्याम्
वृशितैः
Dative
वृशिताय
वृशिताभ्याम्
वृशितेभ्यः
Ablative
वृशितात् / वृशिताद्
वृशिताभ्याम्
वृशितेभ्यः
Genitive
वृशितस्य
वृशितयोः
वृशितानाम्
Locative
वृशिते
वृशितयोः
वृशितेषु
Others