वृध శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृधः
वृधौ
वृधाः
సంబోధన
वृध
वृधौ
वृधाः
ద్వితీయా
वृधम्
वृधौ
वृधान्
తృతీయా
वृधेन
वृधाभ्याम्
वृधैः
చతుర్థీ
वृधाय
वृधाभ्याम्
वृधेभ्यः
పంచమీ
वृधात् / वृधाद्
वृधाभ्याम्
वृधेभ्यः
షష్ఠీ
वृधस्य
वृधयोः
वृधानाम्
సప్తమీ
वृधे
वृधयोः
वृधेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वृधः
वृधौ
वृधाः
సంబోధన
वृध
वृधौ
वृधाः
ద్వితీయా
वृधम्
वृधौ
वृधान्
తృతీయా
वृधेन
वृधाभ्याम्
वृधैः
చతుర్థీ
वृधाय
वृधाभ्याम्
वृधेभ्यः
పంచమీ
वृधात् / वृधाद्
वृधाभ्याम्
वृधेभ्यः
షష్ఠీ
वृधस्य
वृधयोः
वृधानाम्
సప్తమీ
वृधे
वृधयोः
वृधेषु


ఇతరులు