वृत्रघ्न শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
সম্বোধন
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
দ্বিতীয়া
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
তৃতীয়া
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
চতুর্থী
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
পঞ্চমী
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
ষষ্ঠী
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
সপ্তমী
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु
এক
দ্বিবচন
বহু.
প্রথমা
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
সম্বোধন
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
দ্বিতীয়া
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
তৃতীয়া
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
চতুর্থী
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
পঞ্চমী
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
ষষ্ঠী
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
সপ্তমী
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु