Declension of वृत्रघ्न
(Masculine)
Singular
Dual
Plural
Nominative
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
Vocative
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
Accusative
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
Instrumental
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
Dative
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
Ablative
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
Genitive
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
Locative
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु
Sing.
Dual
Plu.
Nomin.
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
Vocative
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
Accus.
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
Instrum.
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
Dative
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
Ablative
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
Genitive
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
Locative
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु