Declension of वृत्यमान
(Masculine)
Singular
Dual
Plural
Nominative
वृत्यमानः
वृत्यमानौ
वृत्यमानाः
Vocative
वृत्यमान
वृत्यमानौ
वृत्यमानाः
Accusative
वृत्यमानम्
वृत्यमानौ
वृत्यमानान्
Instrumental
वृत्यमानेन
वृत्यमानाभ्याम्
वृत्यमानैः
Dative
वृत्यमानाय
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
Ablative
वृत्यमानात् / वृत्यमानाद्
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
Genitive
वृत्यमानस्य
वृत्यमानयोः
वृत्यमानानाम्
Locative
वृत्यमाने
वृत्यमानयोः
वृत्यमानेषु
Sing.
Dual
Plu.
Nomin.
वृत्यमानः
वृत्यमानौ
वृत्यमानाः
Vocative
वृत्यमान
वृत्यमानौ
वृत्यमानाः
Accus.
वृत्यमानम्
वृत्यमानौ
वृत्यमानान्
Instrum.
वृत्यमानेन
वृत्यमानाभ्याम्
वृत्यमानैः
Dative
वृत्यमानाय
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
Ablative
वृत्यमानात् / वृत्यमानाद्
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
Genitive
वृत्यमानस्य
वृत्यमानयोः
वृत्यमानानाम्
Locative
वृत्यमाने
वृत्यमानयोः
वृत्यमानेषु
Others