वृञ्जितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृञ्जितव्यः
वृञ्जितव्यौ
वृञ्जितव्याः
సంబోధన
वृञ्जितव्य
वृञ्जितव्यौ
वृञ्जितव्याः
ద్వితీయా
वृञ्जितव्यम्
वृञ्जितव्यौ
वृञ्जितव्यान्
తృతీయా
वृञ्जितव्येन
वृञ्जितव्याभ्याम्
वृञ्जितव्यैः
చతుర్థీ
वृञ्जितव्याय
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
పంచమీ
वृञ्जितव्यात् / वृञ्जितव्याद्
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
షష్ఠీ
वृञ्जितव्यस्य
वृञ्जितव्ययोः
वृञ्जितव्यानाम्
సప్తమీ
वृञ्जितव्ये
वृञ्जितव्ययोः
वृञ्जितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वृञ्जितव्यः
वृञ्जितव्यौ
वृञ्जितव्याः
సంబోధన
वृञ्जितव्य
वृञ्जितव्यौ
वृञ्जितव्याः
ద్వితీయా
वृञ्जितव्यम्
वृञ्जितव्यौ
वृञ्जितव्यान्
తృతీయా
वृञ्जितव्येन
वृञ्जितव्याभ्याम्
वृञ्जितव्यैः
చతుర్థీ
वृञ्जितव्याय
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
పంచమీ
वृञ्जितव्यात् / वृञ्जितव्याद्
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
షష్ఠీ
वृञ्जितव्यस्य
वृञ्जितव्ययोः
वृञ्जितव्यानाम्
సప్తమీ
वृञ्जितव्ये
वृञ्जितव्ययोः
वृञ्जितव्येषु


ఇతరులు