वृञ्जितव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वृञ्जितव्यः
वृञ्जितव्यौ
वृञ्जितव्याः
সম্বোধন
वृञ्जितव्य
वृञ्जितव्यौ
वृञ्जितव्याः
দ্বিতীয়া
वृञ्जितव्यम्
वृञ्जितव्यौ
वृञ्जितव्यान्
তৃতীয়া
वृञ्जितव्येन
वृञ्जितव्याभ्याम्
वृञ्जितव्यैः
চতুর্থী
वृञ्जितव्याय
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
পঞ্চমী
वृञ्जितव्यात् / वृञ्जितव्याद्
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
ষষ্ঠী
वृञ्जितव्यस्य
वृञ्जितव्ययोः
वृञ्जितव्यानाम्
সপ্তমী
वृञ्जितव्ये
वृञ्जितव्ययोः
वृञ्जितव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
वृञ्जितव्यः
वृञ्जितव्यौ
वृञ्जितव्याः
সম্বোধন
वृञ्जितव्य
वृञ्जितव्यौ
वृञ्जितव्याः
দ্বিতীয়া
वृञ्जितव्यम्
वृञ्जितव्यौ
वृञ्जितव्यान्
তৃতীয়া
वृञ्जितव्येन
वृञ्जितव्याभ्याम्
वृञ्जितव्यैः
চতুর্থী
वृञ्जितव्याय
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
পঞ্চমী
वृञ्जितव्यात् / वृञ्जितव्याद्
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
ষষ্ঠী
वृञ्जितव्यस्य
वृञ्जितव्ययोः
वृञ्जितव्यानाम्
সপ্তমী
वृञ्जितव्ये
वृञ्जितव्ययोः
वृञ्जितव्येषु
অন্যান্য