Declension of वृञ्जितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वृञ्जितव्यः
वृञ्जितव्यौ
वृञ्जितव्याः
Vocative
वृञ्जितव्य
वृञ्जितव्यौ
वृञ्जितव्याः
Accusative
वृञ्जितव्यम्
वृञ्जितव्यौ
वृञ्जितव्यान्
Instrumental
वृञ्जितव्येन
वृञ्जितव्याभ्याम्
वृञ्जितव्यैः
Dative
वृञ्जितव्याय
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
Ablative
वृञ्जितव्यात् / वृञ्जितव्याद्
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
Genitive
वृञ्जितव्यस्य
वृञ्जितव्ययोः
वृञ्जितव्यानाम्
Locative
वृञ्जितव्ये
वृञ्जितव्ययोः
वृञ्जितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वृञ्जितव्यः
वृञ्जितव्यौ
वृञ्जितव्याः
Vocative
वृञ्जितव्य
वृञ्जितव्यौ
वृञ्जितव्याः
Accus.
वृञ्जितव्यम्
वृञ्जितव्यौ
वृञ्जितव्यान्
Instrum.
वृञ्जितव्येन
वृञ्जितव्याभ्याम्
वृञ्जितव्यैः
Dative
वृञ्जितव्याय
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
Ablative
वृञ्जितव्यात् / वृञ्जितव्याद्
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
Genitive
वृञ्जितव्यस्य
वृञ्जितव्ययोः
वृञ्जितव्यानाम्
Locative
वृञ्जितव्ये
वृञ्जितव्ययोः
वृञ्जितव्येषु


Others