Declension of वृञ्जान
(Masculine)
Singular
Dual
Plural
Nominative
वृञ्जानः
वृञ्जानौ
वृञ्जानाः
Vocative
वृञ्जान
वृञ्जानौ
वृञ्जानाः
Accusative
वृञ्जानम्
वृञ्जानौ
वृञ्जानान्
Instrumental
वृञ्जानेन
वृञ्जानाभ्याम्
वृञ्जानैः
Dative
वृञ्जानाय
वृञ्जानाभ्याम्
वृञ्जानेभ्यः
Ablative
वृञ्जानात् / वृञ्जानाद्
वृञ्जानाभ्याम्
वृञ्जानेभ्यः
Genitive
वृञ्जानस्य
वृञ्जानयोः
वृञ्जानानाम्
Locative
वृञ्जाने
वृञ्जानयोः
वृञ्जानेषु
Sing.
Dual
Plu.
Nomin.
वृञ्जानः
वृञ्जानौ
वृञ्जानाः
Vocative
वृञ्जान
वृञ्जानौ
वृञ्जानाः
Accus.
वृञ्जानम्
वृञ्जानौ
वृञ्जानान्
Instrum.
वृञ्जानेन
वृञ्जानाभ्याम्
वृञ्जानैः
Dative
वृञ्जानाय
वृञ्जानाभ्याम्
वृञ्जानेभ्यः
Ablative
वृञ्जानात् / वृञ्जानाद्
वृञ्जानाभ्याम्
वृञ्जानेभ्यः
Genitive
वृञ्जानस्य
वृञ्जानयोः
वृञ्जानानाम्
Locative
वृञ्जाने
वृञ्जानयोः
वृञ्जानेषु
Others