Declension of वृज्य
(Masculine)
Singular
Dual
Plural
Nominative
वृज्यः
वृज्यौ
वृज्याः
Vocative
वृज्य
वृज्यौ
वृज्याः
Accusative
वृज्यम्
वृज्यौ
वृज्यान्
Instrumental
वृज्येन
वृज्याभ्याम्
वृज्यैः
Dative
वृज्याय
वृज्याभ्याम्
वृज्येभ्यः
Ablative
वृज्यात् / वृज्याद्
वृज्याभ्याम्
वृज्येभ्यः
Genitive
वृज्यस्य
वृज्ययोः
वृज्यानाम्
Locative
वृज्ये
वृज्ययोः
वृज्येषु
Sing.
Dual
Plu.
Nomin.
वृज्यः
वृज्यौ
वृज्याः
Vocative
वृज्य
वृज्यौ
वृज्याः
Accus.
वृज्यम्
वृज्यौ
वृज्यान्
Instrum.
वृज्येन
वृज्याभ्याम्
वृज्यैः
Dative
वृज्याय
वृज्याभ्याम्
वृज्येभ्यः
Ablative
वृज्यात् / वृज्याद्
वृज्याभ्याम्
वृज्येभ्यः
Genitive
वृज्यस्य
वृज्ययोः
वृज्यानाम्
Locative
वृज्ये
वृज्ययोः
वृज्येषु
Others