वृजिन శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृजिनः
वृजिनौ
वृजिनाः
సంబోధన
वृजिन
वृजिनौ
वृजिनाः
ద్వితీయా
वृजिनम्
वृजिनौ
वृजिनान्
తృతీయా
वृजिनेन
वृजिनाभ्याम्
वृजिनैः
చతుర్థీ
वृजिनाय
वृजिनाभ्याम्
वृजिनेभ्यः
పంచమీ
वृजिनात् / वृजिनाद्
वृजिनाभ्याम्
वृजिनेभ्यः
షష్ఠీ
वृजिनस्य
वृजिनयोः
वृजिनानाम्
సప్తమీ
वृजिने
वृजिनयोः
वृजिनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वृजिनः
वृजिनौ
वृजिनाः
సంబోధన
वृजिन
वृजिनौ
वृजिनाः
ద్వితీయా
वृजिनम्
वृजिनौ
वृजिनान्
తృతీయా
वृजिनेन
वृजिनाभ्याम्
वृजिनैः
చతుర్థీ
वृजिनाय
वृजिनाभ्याम्
वृजिनेभ्यः
పంచమీ
वृजिनात् / वृजिनाद्
वृजिनाभ्याम्
वृजिनेभ्यः
షష్ఠీ
वृजिनस्य
वृजिनयोः
वृजिनानाम्
సప్తమీ
वृजिने
वृजिनयोः
वृजिनेषु


ఇతరులు