वृजान శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृजानः
वृजानौ
वृजानाः
సంబోధన
वृजान
वृजानौ
वृजानाः
ద్వితీయా
वृजानम्
वृजानौ
वृजानान्
తృతీయా
वृजानेन
वृजानाभ्याम्
वृजानैः
చతుర్థీ
वृजानाय
वृजानाभ्याम्
वृजानेभ्यः
పంచమీ
वृजानात् / वृजानाद्
वृजानाभ्याम्
वृजानेभ्यः
షష్ఠీ
वृजानस्य
वृजानयोः
वृजानानाम्
సప్తమీ
वृजाने
वृजानयोः
वृजानेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वृजानः
वृजानौ
वृजानाः
సంబోధన
वृजान
वृजानौ
वृजानाः
ద్వితీయా
वृजानम्
वृजानौ
वृजानान्
తృతీయా
वृजानेन
वृजानाभ्याम्
वृजानैः
చతుర్థీ
वृजानाय
वृजानाभ्याम्
वृजानेभ्यः
పంచమీ
वृजानात् / वृजानाद्
वृजानाभ्याम्
वृजानेभ्यः
షష్ఠీ
वृजानस्य
वृजानयोः
वृजानानाम्
సప్తమీ
वृजाने
वृजानयोः
वृजानेषु
ఇతరులు