Declension of वृक्ष्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वृक्ष्यः
वृक्ष्यौ
वृक्ष्याः
Vocative
वृक्ष्य
वृक्ष्यौ
वृक्ष्याः
Accusative
वृक्ष्यम्
वृक्ष्यौ
वृक्ष्यान्
Instrumental
वृक्ष्येण
वृक्ष्याभ्याम्
वृक्ष्यैः
Dative
वृक्ष्याय
वृक्ष्याभ्याम्
वृक्ष्येभ्यः
Ablative
वृक्ष्यात् / वृक्ष्याद्
वृक्ष्याभ्याम्
वृक्ष्येभ्यः
Genitive
वृक्ष्यस्य
वृक्ष्ययोः
वृक्ष्याणाम्
Locative
वृक्ष्ये
वृक्ष्ययोः
वृक्ष्येषु
 
Sing.
Dual
Plu.
Nomin.
वृक्ष्यः
वृक्ष्यौ
वृक्ष्याः
Vocative
वृक्ष्य
वृक्ष्यौ
वृक्ष्याः
Accus.
वृक्ष्यम्
वृक्ष्यौ
वृक्ष्यान्
Instrum.
वृक्ष्येण
वृक्ष्याभ्याम्
वृक्ष्यैः
Dative
वृक्ष्याय
वृक्ष्याभ्याम्
वृक्ष्येभ्यः
Ablative
वृक्ष्यात् / वृक्ष्याद्
वृक्ष्याभ्याम्
वृक्ष्येभ्यः
Genitive
वृक्ष्यस्य
वृक्ष्ययोः
वृक्ष्याणाम्
Locative
वृक्ष्ये
वृक्ष्ययोः
वृक्ष्येषु


Others