वृक्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृक्यः
वृक्यौ
वृक्याः
సంబోధన
वृक्य
वृक्यौ
वृक्याः
ద్వితీయా
वृक्यम्
वृक्यौ
वृक्यान्
తృతీయా
वृक्येण
वृक्याभ्याम्
वृक्यैः
చతుర్థీ
वृक्याय
वृक्याभ्याम्
वृक्येभ्यः
పంచమీ
वृक्यात् / वृक्याद्
वृक्याभ्याम्
वृक्येभ्यः
షష్ఠీ
वृक्यस्य
वृक्ययोः
वृक्याणाम्
సప్తమీ
वृक्ये
वृक्ययोः
वृक्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वृक्यः
वृक्यौ
वृक्याः
సంబోధన
वृक्य
वृक्यौ
वृक्याः
ద్వితీయా
वृक्यम्
वृक्यौ
वृक्यान्
తృతీయా
वृक्येण
वृक्याभ्याम्
वृक्यैः
చతుర్థీ
वृक्याय
वृक्याभ्याम्
वृक्येभ्यः
పంచమీ
वृक्यात् / वृक्याद्
वृक्याभ्याम्
वृक्येभ्यः
షష్ఠీ
वृक्यस्य
वृक्ययोः
वृक्याणाम्
సప్తమీ
वृक्ये
वृक्ययोः
वृक्येषु
ఇతరులు