वृक्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वृक्यः
वृक्यौ
वृक्याः
সম্বোধন
वृक्य
वृक्यौ
वृक्याः
দ্বিতীয়া
वृक्यम्
वृक्यौ
वृक्यान्
তৃতীয়া
वृक्येण
वृक्याभ्याम्
वृक्यैः
চতুর্থী
वृक्याय
वृक्याभ्याम्
वृक्येभ्यः
পঞ্চমী
वृक्यात् / वृक्याद्
वृक्याभ्याम्
वृक्येभ्यः
ষষ্ঠী
वृक्यस्य
वृक्ययोः
वृक्याणाम्
সপ্তমী
वृक्ये
वृक्ययोः
वृक्येषु
এক
দ্বিবচন
বহু.
প্রথমা
वृक्यः
वृक्यौ
वृक्याः
সম্বোধন
वृक्य
वृक्यौ
वृक्याः
দ্বিতীয়া
वृक्यम्
वृक्यौ
वृक्यान्
তৃতীয়া
वृक्येण
वृक्याभ्याम्
वृक्यैः
চতুর্থী
वृक्याय
वृक्याभ्याम्
वृक्येभ्यः
পঞ্চমী
वृक्यात् / वृक्याद्
वृक्याभ्याम्
वृक्येभ्यः
ষষ্ঠী
वृक्यस्य
वृक्ययोः
वृक्याणाम्
সপ্তমী
वृक्ये
वृक्ययोः
वृक्येषु
অন্যান্য