Declension of वृक्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वृक्यः
वृक्यौ
वृक्याः
Vocative
वृक्य
वृक्यौ
वृक्याः
Accusative
वृक्यम्
वृक्यौ
वृक्यान्
Instrumental
वृक्येण
वृक्याभ्याम्
वृक्यैः
Dative
वृक्याय
वृक्याभ्याम्
वृक्येभ्यः
Ablative
वृक्यात् / वृक्याद्
वृक्याभ्याम्
वृक्येभ्यः
Genitive
वृक्यस्य
वृक्ययोः
वृक्याणाम्
Locative
वृक्ये
वृक्ययोः
वृक्येषु
 
Sing.
Dual
Plu.
Nomin.
वृक्यः
वृक्यौ
वृक्याः
Vocative
वृक्य
वृक्यौ
वृक्याः
Accus.
वृक्यम्
वृक्यौ
वृक्यान्
Instrum.
वृक्येण
वृक्याभ्याम्
वृक्यैः
Dative
वृक्याय
वृक्याभ्याम्
वृक्येभ्यः
Ablative
वृक्यात् / वृक्याद्
वृक्याभ्याम्
वृक्येभ्यः
Genitive
वृक्यस्य
वृक्ययोः
वृक्याणाम्
Locative
वृक्ये
वृक्ययोः
वृक्येषु


Others