Declension of वृकग्राह

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वृकग्राहः
वृकग्राहौ
वृकग्राहाः
Vocative
वृकग्राह
वृकग्राहौ
वृकग्राहाः
Accusative
वृकग्राहम्
वृकग्राहौ
वृकग्राहान्
Instrumental
वृकग्राहेण
वृकग्राहाभ्याम्
वृकग्राहैः
Dative
वृकग्राहाय
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
Ablative
वृकग्राहात् / वृकग्राहाद्
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
Genitive
वृकग्राहस्य
वृकग्राहयोः
वृकग्राहाणाम्
Locative
वृकग्राहे
वृकग्राहयोः
वृकग्राहेषु
 
Sing.
Dual
Plu.
Nomin.
वृकग्राहः
वृकग्राहौ
वृकग्राहाः
Vocative
वृकग्राह
वृकग्राहौ
वृकग्राहाः
Accus.
वृकग्राहम्
वृकग्राहौ
वृकग्राहान्
Instrum.
वृकग्राहेण
वृकग्राहाभ्याम्
वृकग्राहैः
Dative
वृकग्राहाय
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
Ablative
वृकग्राहात् / वृकग्राहाद्
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
Genitive
वृकग्राहस्य
वृकग्राहयोः
वृकग्राहाणाम्
Locative
वृकग्राहे
वृकग्राहयोः
वृकग्राहेषु