वृक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृकः
वृकौ
वृकाः
సంబోధన
वृक
वृकौ
वृकाः
ద్వితీయా
वृकम्
वृकौ
वृकान्
తృతీయా
वृकेण
वृकाभ्याम्
वृकैः
చతుర్థీ
वृकाय
वृकाभ्याम्
वृकेभ्यः
పంచమీ
वृकात् / वृकाद्
वृकाभ्याम्
वृकेभ्यः
షష్ఠీ
वृकस्य
वृकयोः
वृकाणाम्
సప్తమీ
वृके
वृकयोः
वृकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वृकः
वृकौ
वृकाः
సంబోధన
वृक
वृकौ
वृकाः
ద్వితీయా
वृकम्
वृकौ
वृकान्
తృతీయా
वृकेण
वृकाभ्याम्
वृकैः
చతుర్థీ
वृकाय
वृकाभ्याम्
वृकेभ्यः
పంచమీ
वृकात् / वृकाद्
वृकाभ्याम्
वृकेभ्यः
షష్ఠీ
वृकस्य
वृकयोः
वृकाणाम्
సప్తమీ
वृके
वृकयोः
वृकेषु


ఇతరులు