वुस శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वुसः
वुसौ
वुसाः
సంబోధన
वुस
वुसौ
वुसाः
ద్వితీయా
वुसम्
वुसौ
वुसान्
తృతీయా
वुसेन
वुसाभ्याम्
वुसैः
చతుర్థీ
वुसाय
वुसाभ्याम्
वुसेभ्यः
పంచమీ
वुसात् / वुसाद्
वुसाभ्याम्
वुसेभ्यः
షష్ఠీ
वुसस्य
वुसयोः
वुसानाम्
సప్తమీ
वुसे
वुसयोः
वुसेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वुसः
वुसौ
वुसाः
సంబోధన
वुस
वुसौ
वुसाः
ద్వితీయా
वुसम्
वुसौ
वुसान्
తృతీయా
वुसेन
वुसाभ्याम्
वुसैः
చతుర్థీ
वुसाय
वुसाभ्याम्
वुसेभ्यः
పంచమీ
वुसात् / वुसाद्
वुसाभ्याम्
वुसेभ्यः
షష్ఠీ
वुसस्य
वुसयोः
वुसानाम्
సప్తమీ
वुसे
वुसयोः
वुसेषु


ఇతరులు