वुपादिक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वुपादिकः
वुपादिकौ
वुपादिकाः
সম্বোধন
वुपादिक
वुपादिकौ
वुपादिकाः
দ্বিতীয়া
वुपादिकम्
वुपादिकौ
वुपादिकान्
তৃতীয়া
वुपादिकेन
वुपादिकाभ्याम्
वुपादिकैः
চতুর্থী
वुपादिकाय
वुपादिकाभ्याम्
वुपादिकेभ्यः
পঞ্চমী
वुपादिकात् / वुपादिकाद्
वुपादिकाभ्याम्
वुपादिकेभ्यः
ষষ্ঠী
वुपादिकस्य
वुपादिकयोः
वुपादिकानाम्
সপ্তমী
वुपादिके
वुपादिकयोः
वुपादिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वुपादिकः
वुपादिकौ
वुपादिकाः
সম্বোধন
वुपादिक
वुपादिकौ
वुपादिकाः
দ্বিতীয়া
वुपादिकम्
वुपादिकौ
वुपादिकान्
তৃতীয়া
वुपादिकेन
वुपादिकाभ्याम्
वुपादिकैः
চতুর্থী
वुपादिकाय
वुपादिकाभ्याम्
वुपादिकेभ्यः
পঞ্চমী
वुपादिकात् / वुपादिकाद्
वुपादिकाभ्याम्
वुपादिकेभ्यः
ষষ্ঠী
वुपादिकस्य
वुपादिकयोः
वुपादिकानाम्
সপ্তমী
वुपादिके
वुपादिकयोः
वुपादिकेषु