Declension of वुपादिक
(Masculine)
Singular
Dual
Plural
Nominative
वुपादिकः
वुपादिकौ
वुपादिकाः
Vocative
वुपादिक
वुपादिकौ
वुपादिकाः
Accusative
वुपादिकम्
वुपादिकौ
वुपादिकान्
Instrumental
वुपादिकेन
वुपादिकाभ्याम्
वुपादिकैः
Dative
वुपादिकाय
वुपादिकाभ्याम्
वुपादिकेभ्यः
Ablative
वुपादिकात् / वुपादिकाद्
वुपादिकाभ्याम्
वुपादिकेभ्यः
Genitive
वुपादिकस्य
वुपादिकयोः
वुपादिकानाम्
Locative
वुपादिके
वुपादिकयोः
वुपादिकेषु
Sing.
Dual
Plu.
Nomin.
वुपादिकः
वुपादिकौ
वुपादिकाः
Vocative
वुपादिक
वुपादिकौ
वुपादिकाः
Accus.
वुपादिकम्
वुपादिकौ
वुपादिकान्
Instrum.
वुपादिकेन
वुपादिकाभ्याम्
वुपादिकैः
Dative
वुपादिकाय
वुपादिकाभ्याम्
वुपादिकेभ्यः
Ablative
वुपादिकात् / वुपादिकाद्
वुपादिकाभ्याम्
वुपादिकेभ्यः
Genitive
वुपादिकस्य
वुपादिकयोः
वुपादिकानाम्
Locative
वुपादिके
वुपादिकयोः
वुपादिकेषु