वुङ्गनीय শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वुङ्गनीयः
वुङ्गनीयौ
वुङ्गनीयाः
সম্বোধন
वुङ्गनीय
वुङ्गनीयौ
वुङ्गनीयाः
দ্বিতীয়া
वुङ्गनीयम्
वुङ्गनीयौ
वुङ्गनीयान्
তৃতীয়া
वुङ्गनीयेन
वुङ्गनीयाभ्याम्
वुङ्गनीयैः
চতুর্থী
वुङ्गनीयाय
वुङ्गनीयाभ्याम्
वुङ्गनीयेभ्यः
পঞ্চমী
वुङ्गनीयात् / वुङ्गनीयाद्
वुङ्गनीयाभ्याम्
वुङ्गनीयेभ्यः
ষষ্ঠী
वुङ्गनीयस्य
वुङ्गनीययोः
वुङ्गनीयानाम्
সপ্তমী
वुङ्गनीये
वुङ्गनीययोः
वुङ्गनीयेषु
এক
দ্বিবচন
বহু.
প্রথমা
वुङ्गनीयः
वुङ्गनीयौ
वुङ्गनीयाः
সম্বোধন
वुङ्गनीय
वुङ्गनीयौ
वुङ्गनीयाः
দ্বিতীয়া
वुङ्गनीयम्
वुङ्गनीयौ
वुङ्गनीयान्
তৃতীয়া
वुङ्गनीयेन
वुङ्गनीयाभ्याम्
वुङ्गनीयैः
চতুর্থী
वुङ्गनीयाय
वुङ्गनीयाभ्याम्
वुङ्गनीयेभ्यः
পঞ্চমী
वुङ्गनीयात् / वुङ्गनीयाद्
वुङ्गनीयाभ्याम्
वुङ्गनीयेभ्यः
ষষ্ঠী
वुङ्गनीयस्य
वुङ्गनीययोः
वुङ्गनीयानाम्
সপ্তমী
वुङ्गनीये
वुङ्गनीययोः
वुङ्गनीयेषु
অন্যান্য