वीरयितव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वीरयितव्यः
वीरयितव्यौ
वीरयितव्याः
সম্বোধন
वीरयितव्य
वीरयितव्यौ
वीरयितव्याः
দ্বিতীয়া
वीरयितव्यम्
वीरयितव्यौ
वीरयितव्यान्
তৃতীয়া
वीरयितव्येन
वीरयितव्याभ्याम्
वीरयितव्यैः
চতুর্থী
वीरयितव्याय
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
পঞ্চমী
वीरयितव्यात् / वीरयितव्याद्
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
ষষ্ঠী
वीरयितव्यस्य
वीरयितव्ययोः
वीरयितव्यानाम्
সপ্তমী
वीरयितव्ये
वीरयितव्ययोः
वीरयितव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
वीरयितव्यः
वीरयितव्यौ
वीरयितव्याः
সম্বোধন
वीरयितव्य
वीरयितव्यौ
वीरयितव्याः
দ্বিতীয়া
वीरयितव्यम्
वीरयितव्यौ
वीरयितव्यान्
তৃতীয়া
वीरयितव्येन
वीरयितव्याभ्याम्
वीरयितव्यैः
চতুর্থী
वीरयितव्याय
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
পঞ্চমী
वीरयितव्यात् / वीरयितव्याद्
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
ষষ্ঠী
वीरयितव्यस्य
वीरयितव्ययोः
वीरयितव्यानाम्
সপ্তমী
वीरयितव्ये
वीरयितव्ययोः
वीरयितव्येषु
অন্যান্য